Declension table of ?skandhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskandhayiṣyamāṇā skandhayiṣyamāṇe skandhayiṣyamāṇāḥ
Vocativeskandhayiṣyamāṇe skandhayiṣyamāṇe skandhayiṣyamāṇāḥ
Accusativeskandhayiṣyamāṇām skandhayiṣyamāṇe skandhayiṣyamāṇāḥ
Instrumentalskandhayiṣyamāṇayā skandhayiṣyamāṇābhyām skandhayiṣyamāṇābhiḥ
Dativeskandhayiṣyamāṇāyai skandhayiṣyamāṇābhyām skandhayiṣyamāṇābhyaḥ
Ablativeskandhayiṣyamāṇāyāḥ skandhayiṣyamāṇābhyām skandhayiṣyamāṇābhyaḥ
Genitiveskandhayiṣyamāṇāyāḥ skandhayiṣyamāṇayoḥ skandhayiṣyamāṇānām
Locativeskandhayiṣyamāṇāyām skandhayiṣyamāṇayoḥ skandhayiṣyamāṇāsu

Adverb -skandhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria