Declension table of ?skandhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeskandhayiṣyamāṇam skandhayiṣyamāṇe skandhayiṣyamāṇāni
Vocativeskandhayiṣyamāṇa skandhayiṣyamāṇe skandhayiṣyamāṇāni
Accusativeskandhayiṣyamāṇam skandhayiṣyamāṇe skandhayiṣyamāṇāni
Instrumentalskandhayiṣyamāṇena skandhayiṣyamāṇābhyām skandhayiṣyamāṇaiḥ
Dativeskandhayiṣyamāṇāya skandhayiṣyamāṇābhyām skandhayiṣyamāṇebhyaḥ
Ablativeskandhayiṣyamāṇāt skandhayiṣyamāṇābhyām skandhayiṣyamāṇebhyaḥ
Genitiveskandhayiṣyamāṇasya skandhayiṣyamāṇayoḥ skandhayiṣyamāṇānām
Locativeskandhayiṣyamāṇe skandhayiṣyamāṇayoḥ skandhayiṣyamāṇeṣu

Compound skandhayiṣyamāṇa -

Adverb -skandhayiṣyamāṇam -skandhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria