सुबन्तावली ?स्कन्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्कन्धयिष्यमाणः स्कन्धयिष्यमाणौ स्कन्धयिष्यमाणाः
सम्बोधनम्स्कन्धयिष्यमाण स्कन्धयिष्यमाणौ स्कन्धयिष्यमाणाः
द्वितीयास्कन्धयिष्यमाणम् स्कन्धयिष्यमाणौ स्कन्धयिष्यमाणान्
तृतीयास्कन्धयिष्यमाणेन स्कन्धयिष्यमाणाभ्याम् स्कन्धयिष्यमाणैः स्कन्धयिष्यमाणेभिः
चतुर्थीस्कन्धयिष्यमाणाय स्कन्धयिष्यमाणाभ्याम् स्कन्धयिष्यमाणेभ्यः
पञ्चमीस्कन्धयिष्यमाणात् स्कन्धयिष्यमाणाभ्याम् स्कन्धयिष्यमाणेभ्यः
षष्ठीस्कन्धयिष्यमाणस्य स्कन्धयिष्यमाणयोः स्कन्धयिष्यमाणानाम्
सप्तमीस्कन्धयिष्यमाणे स्कन्धयिष्यमाणयोः स्कन्धयिष्यमाणेषु

समास स्कन्धयिष्यमाण

अव्यय ॰स्कन्धयिष्यमाणम् ॰स्कन्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria