Declension table of ?skandhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskandhayiṣyamāṇaḥ skandhayiṣyamāṇau skandhayiṣyamāṇāḥ
Vocativeskandhayiṣyamāṇa skandhayiṣyamāṇau skandhayiṣyamāṇāḥ
Accusativeskandhayiṣyamāṇam skandhayiṣyamāṇau skandhayiṣyamāṇān
Instrumentalskandhayiṣyamāṇena skandhayiṣyamāṇābhyām skandhayiṣyamāṇaiḥ skandhayiṣyamāṇebhiḥ
Dativeskandhayiṣyamāṇāya skandhayiṣyamāṇābhyām skandhayiṣyamāṇebhyaḥ
Ablativeskandhayiṣyamāṇāt skandhayiṣyamāṇābhyām skandhayiṣyamāṇebhyaḥ
Genitiveskandhayiṣyamāṇasya skandhayiṣyamāṇayoḥ skandhayiṣyamāṇānām
Locativeskandhayiṣyamāṇe skandhayiṣyamāṇayoḥ skandhayiṣyamāṇeṣu

Compound skandhayiṣyamāṇa -

Adverb -skandhayiṣyamāṇam -skandhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria