Declension table of ?skandhayantī

Deva

FeminineSingularDualPlural
Nominativeskandhayantī skandhayantyau skandhayantyaḥ
Vocativeskandhayanti skandhayantyau skandhayantyaḥ
Accusativeskandhayantīm skandhayantyau skandhayantīḥ
Instrumentalskandhayantyā skandhayantībhyām skandhayantībhiḥ
Dativeskandhayantyai skandhayantībhyām skandhayantībhyaḥ
Ablativeskandhayantyāḥ skandhayantībhyām skandhayantībhyaḥ
Genitiveskandhayantyāḥ skandhayantyoḥ skandhayantīnām
Locativeskandhayantyām skandhayantyoḥ skandhayantīṣu

Compound skandhayanti - skandhayantī -

Adverb -skandhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria