Declension table of ?skandhayamāna

Deva

NeuterSingularDualPlural
Nominativeskandhayamānam skandhayamāne skandhayamānāni
Vocativeskandhayamāna skandhayamāne skandhayamānāni
Accusativeskandhayamānam skandhayamāne skandhayamānāni
Instrumentalskandhayamānena skandhayamānābhyām skandhayamānaiḥ
Dativeskandhayamānāya skandhayamānābhyām skandhayamānebhyaḥ
Ablativeskandhayamānāt skandhayamānābhyām skandhayamānebhyaḥ
Genitiveskandhayamānasya skandhayamānayoḥ skandhayamānānām
Locativeskandhayamāne skandhayamānayoḥ skandhayamāneṣu

Compound skandhayamāna -

Adverb -skandhayamānam -skandhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria