Declension table of ?skandhavāhaka

Deva

MasculineSingularDualPlural
Nominativeskandhavāhakaḥ skandhavāhakau skandhavāhakāḥ
Vocativeskandhavāhaka skandhavāhakau skandhavāhakāḥ
Accusativeskandhavāhakam skandhavāhakau skandhavāhakān
Instrumentalskandhavāhakena skandhavāhakābhyām skandhavāhakaiḥ skandhavāhakebhiḥ
Dativeskandhavāhakāya skandhavāhakābhyām skandhavāhakebhyaḥ
Ablativeskandhavāhakāt skandhavāhakābhyām skandhavāhakebhyaḥ
Genitiveskandhavāhakasya skandhavāhakayoḥ skandhavāhakānām
Locativeskandhavāhake skandhavāhakayoḥ skandhavāhakeṣu

Compound skandhavāhaka -

Adverb -skandhavāhakam -skandhavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria