Declension table of ?skandhavāha

Deva

MasculineSingularDualPlural
Nominativeskandhavāhaḥ skandhavāhau skandhavāhāḥ
Vocativeskandhavāha skandhavāhau skandhavāhāḥ
Accusativeskandhavāham skandhavāhau skandhavāhān
Instrumentalskandhavāhena skandhavāhābhyām skandhavāhaiḥ skandhavāhebhiḥ
Dativeskandhavāhāya skandhavāhābhyām skandhavāhebhyaḥ
Ablativeskandhavāhāt skandhavāhābhyām skandhavāhebhyaḥ
Genitiveskandhavāhasya skandhavāhayoḥ skandhavāhānām
Locativeskandhavāhe skandhavāhayoḥ skandhavāheṣu

Compound skandhavāha -

Adverb -skandhavāham -skandhavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria