Declension table of ?skandhataru

Deva

MasculineSingularDualPlural
Nominativeskandhataruḥ skandhatarū skandhataravaḥ
Vocativeskandhataro skandhatarū skandhataravaḥ
Accusativeskandhatarum skandhatarū skandhatarūn
Instrumentalskandhataruṇā skandhatarubhyām skandhatarubhiḥ
Dativeskandhatarave skandhatarubhyām skandhatarubhyaḥ
Ablativeskandhataroḥ skandhatarubhyām skandhatarubhyaḥ
Genitiveskandhataroḥ skandhatarvoḥ skandhatarūṇām
Locativeskandhatarau skandhatarvoḥ skandhataruṣu

Compound skandhataru -

Adverb -skandhataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria