सुबन्तावली ?स्कन्धस्तम्भि

Roma

पुमान्एकद्विबहु
प्रथमास्कन्धस्तम्भिः स्कन्धस्तम्भी स्कन्धस्तम्भयः
सम्बोधनम्स्कन्धस्तम्भे स्कन्धस्तम्भी स्कन्धस्तम्भयः
द्वितीयास्कन्धस्तम्भिम् स्कन्धस्तम्भी स्कन्धस्तम्भीन्
तृतीयास्कन्धस्तम्भिना स्कन्धस्तम्भिभ्याम् स्कन्धस्तम्भिभिः
चतुर्थीस्कन्धस्तम्भये स्कन्धस्तम्भिभ्याम् स्कन्धस्तम्भिभ्यः
पञ्चमीस्कन्धस्तम्भेः स्कन्धस्तम्भिभ्याम् स्कन्धस्तम्भिभ्यः
षष्ठीस्कन्धस्तम्भेः स्कन्धस्तम्भ्योः स्कन्धस्तम्भीनाम्
सप्तमीस्कन्धस्तम्भौ स्कन्धस्तम्भ्योः स्कन्धस्तम्भिषु

समास स्कन्धस्तम्भि

अव्यय ॰स्कन्धस्तम्भि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria