Declension table of skandhasantāna

Deva

MasculineSingularDualPlural
Nominativeskandhasantānaḥ skandhasantānau skandhasantānāḥ
Vocativeskandhasantāna skandhasantānau skandhasantānāḥ
Accusativeskandhasantānam skandhasantānau skandhasantānān
Instrumentalskandhasantānena skandhasantānābhyām skandhasantānaiḥ skandhasantānebhiḥ
Dativeskandhasantānāya skandhasantānābhyām skandhasantānebhyaḥ
Ablativeskandhasantānāt skandhasantānābhyām skandhasantānebhyaḥ
Genitiveskandhasantānasya skandhasantānayoḥ skandhasantānānām
Locativeskandhasantāne skandhasantānayoḥ skandhasantāneṣu

Compound skandhasantāna -

Adverb -skandhasantānam -skandhasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria