Declension table of ?skandhapāda

Deva

MasculineSingularDualPlural
Nominativeskandhapādaḥ skandhapādau skandhapādāḥ
Vocativeskandhapāda skandhapādau skandhapādāḥ
Accusativeskandhapādam skandhapādau skandhapādān
Instrumentalskandhapādena skandhapādābhyām skandhapādaiḥ skandhapādebhiḥ
Dativeskandhapādāya skandhapādābhyām skandhapādebhyaḥ
Ablativeskandhapādāt skandhapādābhyām skandhapādebhyaḥ
Genitiveskandhapādasya skandhapādayoḥ skandhapādānām
Locativeskandhapāde skandhapādayoḥ skandhapādeṣu

Compound skandhapāda -

Adverb -skandhapādam -skandhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria