Declension table of ?skandhanīyā

Deva

FeminineSingularDualPlural
Nominativeskandhanīyā skandhanīye skandhanīyāḥ
Vocativeskandhanīye skandhanīye skandhanīyāḥ
Accusativeskandhanīyām skandhanīye skandhanīyāḥ
Instrumentalskandhanīyayā skandhanīyābhyām skandhanīyābhiḥ
Dativeskandhanīyāyai skandhanīyābhyām skandhanīyābhyaḥ
Ablativeskandhanīyāyāḥ skandhanīyābhyām skandhanīyābhyaḥ
Genitiveskandhanīyāyāḥ skandhanīyayoḥ skandhanīyānām
Locativeskandhanīyāyām skandhanīyayoḥ skandhanīyāsu

Adverb -skandhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria