Declension table of ?skandhanīya

Deva

NeuterSingularDualPlural
Nominativeskandhanīyam skandhanīye skandhanīyāni
Vocativeskandhanīya skandhanīye skandhanīyāni
Accusativeskandhanīyam skandhanīye skandhanīyāni
Instrumentalskandhanīyena skandhanīyābhyām skandhanīyaiḥ
Dativeskandhanīyāya skandhanīyābhyām skandhanīyebhyaḥ
Ablativeskandhanīyāt skandhanīyābhyām skandhanīyebhyaḥ
Genitiveskandhanīyasya skandhanīyayoḥ skandhanīyānām
Locativeskandhanīye skandhanīyayoḥ skandhanīyeṣu

Compound skandhanīya -

Adverb -skandhanīyam -skandhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria