Declension table of ?skandhanīya

Deva

MasculineSingularDualPlural
Nominativeskandhanīyaḥ skandhanīyau skandhanīyāḥ
Vocativeskandhanīya skandhanīyau skandhanīyāḥ
Accusativeskandhanīyam skandhanīyau skandhanīyān
Instrumentalskandhanīyena skandhanīyābhyām skandhanīyaiḥ skandhanīyebhiḥ
Dativeskandhanīyāya skandhanīyābhyām skandhanīyebhyaḥ
Ablativeskandhanīyāt skandhanīyābhyām skandhanīyebhyaḥ
Genitiveskandhanīyasya skandhanīyayoḥ skandhanīyānām
Locativeskandhanīye skandhanīyayoḥ skandhanīyeṣu

Compound skandhanīya -

Adverb -skandhanīyam -skandhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria