सुबन्तावली ?स्कन्धमय

Roma

नपुंसकम्एकद्विबहु
प्रथमास्कन्धमयम् स्कन्धमये स्कन्धमयानि
सम्बोधनम्स्कन्धमय स्कन्धमये स्कन्धमयानि
द्वितीयास्कन्धमयम् स्कन्धमये स्कन्धमयानि
तृतीयास्कन्धमयेन स्कन्धमयाभ्याम् स्कन्धमयैः
चतुर्थीस्कन्धमयाय स्कन्धमयाभ्याम् स्कन्धमयेभ्यः
पञ्चमीस्कन्धमयात् स्कन्धमयाभ्याम् स्कन्धमयेभ्यः
षष्ठीस्कन्धमयस्य स्कन्धमययोः स्कन्धमयानाम्
सप्तमीस्कन्धमये स्कन्धमययोः स्कन्धमयेषु

समास स्कन्धमय

अव्यय ॰स्कन्धमयम् ॰स्कन्धमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria