सुबन्तावली स्कन्धक

Roma

नपुंसकम्एकद्विबहु
प्रथमास्कन्धकम् स्कन्धके स्कन्धकानि
सम्बोधनम्स्कन्धक स्कन्धके स्कन्धकानि
द्वितीयास्कन्धकम् स्कन्धके स्कन्धकानि
तृतीयास्कन्धकेन स्कन्धकाभ्याम् स्कन्धकैः
चतुर्थीस्कन्धकाय स्कन्धकाभ्याम् स्कन्धकेभ्यः
पञ्चमीस्कन्धकात् स्कन्धकाभ्याम् स्कन्धकेभ्यः
षष्ठीस्कन्धकस्य स्कन्धकयोः स्कन्धकानाम्
सप्तमीस्कन्धके स्कन्धकयोः स्कन्धकेषु

समास स्कन्धक

अव्यय ॰स्कन्धकम् ॰स्कन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria