Declension table of ?skandhacāpa

Deva

MasculineSingularDualPlural
Nominativeskandhacāpaḥ skandhacāpau skandhacāpāḥ
Vocativeskandhacāpa skandhacāpau skandhacāpāḥ
Accusativeskandhacāpam skandhacāpau skandhacāpān
Instrumentalskandhacāpena skandhacāpābhyām skandhacāpaiḥ skandhacāpebhiḥ
Dativeskandhacāpāya skandhacāpābhyām skandhacāpebhyaḥ
Ablativeskandhacāpāt skandhacāpābhyām skandhacāpebhyaḥ
Genitiveskandhacāpasya skandhacāpayoḥ skandhacāpānām
Locativeskandhacāpe skandhacāpayoḥ skandhacāpeṣu

Compound skandhacāpa -

Adverb -skandhacāpam -skandhacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria