Declension table of ?skandhānala

Deva

MasculineSingularDualPlural
Nominativeskandhānalaḥ skandhānalau skandhānalāḥ
Vocativeskandhānala skandhānalau skandhānalāḥ
Accusativeskandhānalam skandhānalau skandhānalān
Instrumentalskandhānalena skandhānalābhyām skandhānalaiḥ skandhānalebhiḥ
Dativeskandhānalāya skandhānalābhyām skandhānalebhyaḥ
Ablativeskandhānalāt skandhānalābhyām skandhānalebhyaḥ
Genitiveskandhānalasya skandhānalayoḥ skandhānalānām
Locativeskandhānale skandhānalayoḥ skandhānaleṣu

Compound skandhānala -

Adverb -skandhānalam -skandhānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria