सुबन्तावली ?स्कन्दयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्कन्दयिष्यन् स्कन्दयिष्यन्तौ स्कन्दयिष्यन्तः
सम्बोधनम्स्कन्दयिष्यन् स्कन्दयिष्यन्तौ स्कन्दयिष्यन्तः
द्वितीयास्कन्दयिष्यन्तम् स्कन्दयिष्यन्तौ स्कन्दयिष्यतः
तृतीयास्कन्दयिष्यता स्कन्दयिष्यद्भ्याम् स्कन्दयिष्यद्भिः
चतुर्थीस्कन्दयिष्यते स्कन्दयिष्यद्भ्याम् स्कन्दयिष्यद्भ्यः
पञ्चमीस्कन्दयिष्यतः स्कन्दयिष्यद्भ्याम् स्कन्दयिष्यद्भ्यः
षष्ठीस्कन्दयिष्यतः स्कन्दयिष्यतोः स्कन्दयिष्यताम्
सप्तमीस्कन्दयिष्यति स्कन्दयिष्यतोः स्कन्दयिष्यत्सु

समास स्कन्दयिष्यत्

अव्यय ॰स्कन्दयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria