Declension table of ?skandayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskandayiṣyamāṇā skandayiṣyamāṇe skandayiṣyamāṇāḥ
Vocativeskandayiṣyamāṇe skandayiṣyamāṇe skandayiṣyamāṇāḥ
Accusativeskandayiṣyamāṇām skandayiṣyamāṇe skandayiṣyamāṇāḥ
Instrumentalskandayiṣyamāṇayā skandayiṣyamāṇābhyām skandayiṣyamāṇābhiḥ
Dativeskandayiṣyamāṇāyai skandayiṣyamāṇābhyām skandayiṣyamāṇābhyaḥ
Ablativeskandayiṣyamāṇāyāḥ skandayiṣyamāṇābhyām skandayiṣyamāṇābhyaḥ
Genitiveskandayiṣyamāṇāyāḥ skandayiṣyamāṇayoḥ skandayiṣyamāṇānām
Locativeskandayiṣyamāṇāyām skandayiṣyamāṇayoḥ skandayiṣyamāṇāsu

Adverb -skandayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria