सुबन्तावली ?स्कन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्कन्दयिष्यमाणः स्कन्दयिष्यमाणौ स्कन्दयिष्यमाणाः
सम्बोधनम्स्कन्दयिष्यमाण स्कन्दयिष्यमाणौ स्कन्दयिष्यमाणाः
द्वितीयास्कन्दयिष्यमाणम् स्कन्दयिष्यमाणौ स्कन्दयिष्यमाणान्
तृतीयास्कन्दयिष्यमाणेन स्कन्दयिष्यमाणाभ्याम् स्कन्दयिष्यमाणैः स्कन्दयिष्यमाणेभिः
चतुर्थीस्कन्दयिष्यमाणाय स्कन्दयिष्यमाणाभ्याम् स्कन्दयिष्यमाणेभ्यः
पञ्चमीस्कन्दयिष्यमाणात् स्कन्दयिष्यमाणाभ्याम् स्कन्दयिष्यमाणेभ्यः
षष्ठीस्कन्दयिष्यमाणस्य स्कन्दयिष्यमाणयोः स्कन्दयिष्यमाणानाम्
सप्तमीस्कन्दयिष्यमाणे स्कन्दयिष्यमाणयोः स्कन्दयिष्यमाणेषु

समास स्कन्दयिष्यमाण

अव्यय ॰स्कन्दयिष्यमाणम् ॰स्कन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria