Declension table of ?skandayantī

Deva

FeminineSingularDualPlural
Nominativeskandayantī skandayantyau skandayantyaḥ
Vocativeskandayanti skandayantyau skandayantyaḥ
Accusativeskandayantīm skandayantyau skandayantīḥ
Instrumentalskandayantyā skandayantībhyām skandayantībhiḥ
Dativeskandayantyai skandayantībhyām skandayantībhyaḥ
Ablativeskandayantyāḥ skandayantībhyām skandayantībhyaḥ
Genitiveskandayantyāḥ skandayantyoḥ skandayantīnām
Locativeskandayantyām skandayantyoḥ skandayantīṣu

Compound skandayanti - skandayantī -

Adverb -skandayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria