Declension table of ?skandapurāṇīyā

Deva

FeminineSingularDualPlural
Nominativeskandapurāṇīyā skandapurāṇīye skandapurāṇīyāḥ
Vocativeskandapurāṇīye skandapurāṇīye skandapurāṇīyāḥ
Accusativeskandapurāṇīyām skandapurāṇīye skandapurāṇīyāḥ
Instrumentalskandapurāṇīyayā skandapurāṇīyābhyām skandapurāṇīyābhiḥ
Dativeskandapurāṇīyāyai skandapurāṇīyābhyām skandapurāṇīyābhyaḥ
Ablativeskandapurāṇīyāyāḥ skandapurāṇīyābhyām skandapurāṇīyābhyaḥ
Genitiveskandapurāṇīyāyāḥ skandapurāṇīyayoḥ skandapurāṇīyānām
Locativeskandapurāṇīyāyām skandapurāṇīyayoḥ skandapurāṇīyāsu

Adverb -skandapurāṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria