सुबन्तावली ?स्कन्दपुराणीय

Roma

पुमान्एकद्विबहु
प्रथमास्कन्दपुराणीयः स्कन्दपुराणीयौ स्कन्दपुराणीयाः
सम्बोधनम्स्कन्दपुराणीय स्कन्दपुराणीयौ स्कन्दपुराणीयाः
द्वितीयास्कन्दपुराणीयम् स्कन्दपुराणीयौ स्कन्दपुराणीयान्
तृतीयास्कन्दपुराणीयेन स्कन्दपुराणीयाभ्याम् स्कन्दपुराणीयैः स्कन्दपुराणीयेभिः
चतुर्थीस्कन्दपुराणीयाय स्कन्दपुराणीयाभ्याम् स्कन्दपुराणीयेभ्यः
पञ्चमीस्कन्दपुराणीयात् स्कन्दपुराणीयाभ्याम् स्कन्दपुराणीयेभ्यः
षष्ठीस्कन्दपुराणीयस्य स्कन्दपुराणीययोः स्कन्दपुराणीयानाम्
सप्तमीस्कन्दपुराणीये स्कन्दपुराणीययोः स्कन्दपुराणीयेषु

समास स्कन्दपुराणीय

अव्यय ॰स्कन्दपुराणीयम् ॰स्कन्दपुराणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria