Declension table of ?skandamānā

Deva

FeminineSingularDualPlural
Nominativeskandamānā skandamāne skandamānāḥ
Vocativeskandamāne skandamāne skandamānāḥ
Accusativeskandamānām skandamāne skandamānāḥ
Instrumentalskandamānayā skandamānābhyām skandamānābhiḥ
Dativeskandamānāyai skandamānābhyām skandamānābhyaḥ
Ablativeskandamānāyāḥ skandamānābhyām skandamānābhyaḥ
Genitiveskandamānāyāḥ skandamānayoḥ skandamānānām
Locativeskandamānāyām skandamānayoḥ skandamānāsu

Adverb -skandamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria