Declension table of ?skandamāna

Deva

NeuterSingularDualPlural
Nominativeskandamānam skandamāne skandamānāni
Vocativeskandamāna skandamāne skandamānāni
Accusativeskandamānam skandamāne skandamānāni
Instrumentalskandamānena skandamānābhyām skandamānaiḥ
Dativeskandamānāya skandamānābhyām skandamānebhyaḥ
Ablativeskandamānāt skandamānābhyām skandamānebhyaḥ
Genitiveskandamānasya skandamānayoḥ skandamānānām
Locativeskandamāne skandamānayoḥ skandamāneṣu

Compound skandamāna -

Adverb -skandamānam -skandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria