Declension table of ?skandamāna

Deva

MasculineSingularDualPlural
Nominativeskandamānaḥ skandamānau skandamānāḥ
Vocativeskandamāna skandamānau skandamānāḥ
Accusativeskandamānam skandamānau skandamānān
Instrumentalskandamānena skandamānābhyām skandamānaiḥ skandamānebhiḥ
Dativeskandamānāya skandamānābhyām skandamānebhyaḥ
Ablativeskandamānāt skandamānābhyām skandamānebhyaḥ
Genitiveskandamānasya skandamānayoḥ skandamānānām
Locativeskandamāne skandamānayoḥ skandamāneṣu

Compound skandamāna -

Adverb -skandamānam -skandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria