Declension table of ?skambhitavya

Deva

NeuterSingularDualPlural
Nominativeskambhitavyam skambhitavye skambhitavyāni
Vocativeskambhitavya skambhitavye skambhitavyāni
Accusativeskambhitavyam skambhitavye skambhitavyāni
Instrumentalskambhitavyena skambhitavyābhyām skambhitavyaiḥ
Dativeskambhitavyāya skambhitavyābhyām skambhitavyebhyaḥ
Ablativeskambhitavyāt skambhitavyābhyām skambhitavyebhyaḥ
Genitiveskambhitavyasya skambhitavyayoḥ skambhitavyānām
Locativeskambhitavye skambhitavyayoḥ skambhitavyeṣu

Compound skambhitavya -

Adverb -skambhitavyam -skambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria