Declension table of ?skambhitavya

Deva

MasculineSingularDualPlural
Nominativeskambhitavyaḥ skambhitavyau skambhitavyāḥ
Vocativeskambhitavya skambhitavyau skambhitavyāḥ
Accusativeskambhitavyam skambhitavyau skambhitavyān
Instrumentalskambhitavyena skambhitavyābhyām skambhitavyaiḥ skambhitavyebhiḥ
Dativeskambhitavyāya skambhitavyābhyām skambhitavyebhyaḥ
Ablativeskambhitavyāt skambhitavyābhyām skambhitavyebhyaḥ
Genitiveskambhitavyasya skambhitavyayoḥ skambhitavyānām
Locativeskambhitavye skambhitavyayoḥ skambhitavyeṣu

Compound skambhitavya -

Adverb -skambhitavyam -skambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria