सुबन्तावली ?स्कम्भितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्कम्भितव्यः स्कम्भितव्यौ स्कम्भितव्याः
सम्बोधनम्स्कम्भितव्य स्कम्भितव्यौ स्कम्भितव्याः
द्वितीयास्कम्भितव्यम् स्कम्भितव्यौ स्कम्भितव्यान्
तृतीयास्कम्भितव्येन स्कम्भितव्याभ्याम् स्कम्भितव्यैः स्कम्भितव्येभिः
चतुर्थीस्कम्भितव्याय स्कम्भितव्याभ्याम् स्कम्भितव्येभ्यः
पञ्चमीस्कम्भितव्यात् स्कम्भितव्याभ्याम् स्कम्भितव्येभ्यः
षष्ठीस्कम्भितव्यस्य स्कम्भितव्ययोः स्कम्भितव्यानाम्
सप्तमीस्कम्भितव्ये स्कम्भितव्ययोः स्कम्भितव्येषु

समास स्कम्भितव्य

अव्यय ॰स्कम्भितव्यम् ॰स्कम्भितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria