Declension table of ?skambhiṣyat

Deva

MasculineSingularDualPlural
Nominativeskambhiṣyan skambhiṣyantau skambhiṣyantaḥ
Vocativeskambhiṣyan skambhiṣyantau skambhiṣyantaḥ
Accusativeskambhiṣyantam skambhiṣyantau skambhiṣyataḥ
Instrumentalskambhiṣyatā skambhiṣyadbhyām skambhiṣyadbhiḥ
Dativeskambhiṣyate skambhiṣyadbhyām skambhiṣyadbhyaḥ
Ablativeskambhiṣyataḥ skambhiṣyadbhyām skambhiṣyadbhyaḥ
Genitiveskambhiṣyataḥ skambhiṣyatoḥ skambhiṣyatām
Locativeskambhiṣyati skambhiṣyatoḥ skambhiṣyatsu

Compound skambhiṣyat -

Adverb -skambhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria