सुबन्तावली ?स्कम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्कम्भिष्यन्ती स्कम्भिष्यन्त्यौ स्कम्भिष्यन्त्यः
सम्बोधनम्स्कम्भिष्यन्ति स्कम्भिष्यन्त्यौ स्कम्भिष्यन्त्यः
द्वितीयास्कम्भिष्यन्तीम् स्कम्भिष्यन्त्यौ स्कम्भिष्यन्तीः
तृतीयास्कम्भिष्यन्त्या स्कम्भिष्यन्तीभ्याम् स्कम्भिष्यन्तीभिः
चतुर्थीस्कम्भिष्यन्त्यै स्कम्भिष्यन्तीभ्याम् स्कम्भिष्यन्तीभ्यः
पञ्चमीस्कम्भिष्यन्त्याः स्कम्भिष्यन्तीभ्याम् स्कम्भिष्यन्तीभ्यः
षष्ठीस्कम्भिष्यन्त्याः स्कम्भिष्यन्त्योः स्कम्भिष्यन्तीनाम्
सप्तमीस्कम्भिष्यन्त्याम् स्कम्भिष्यन्त्योः स्कम्भिष्यन्तीषु

समास स्कम्भिष्यन्ति स्कम्भिष्यन्ती

अव्यय ॰स्कम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria