सुबन्तावली ?स्कम्भिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्कम्भिष्यमाणा स्कम्भिष्यमाणे स्कम्भिष्यमाणाः
सम्बोधनम्स्कम्भिष्यमाणे स्कम्भिष्यमाणे स्कम्भिष्यमाणाः
द्वितीयास्कम्भिष्यमाणाम् स्कम्भिष्यमाणे स्कम्भिष्यमाणाः
तृतीयास्कम्भिष्यमाणया स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणाभिः
चतुर्थीस्कम्भिष्यमाणायै स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणाभ्यः
पञ्चमीस्कम्भिष्यमाणायाः स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणाभ्यः
षष्ठीस्कम्भिष्यमाणायाः स्कम्भिष्यमाणयोः स्कम्भिष्यमाणानाम्
सप्तमीस्कम्भिष्यमाणायाम् स्कम्भिष्यमाणयोः स्कम्भिष्यमाणासु

अव्यय ॰स्कम्भिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria