Declension table of ?skambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskambhiṣyamāṇā skambhiṣyamāṇe skambhiṣyamāṇāḥ
Vocativeskambhiṣyamāṇe skambhiṣyamāṇe skambhiṣyamāṇāḥ
Accusativeskambhiṣyamāṇām skambhiṣyamāṇe skambhiṣyamāṇāḥ
Instrumentalskambhiṣyamāṇayā skambhiṣyamāṇābhyām skambhiṣyamāṇābhiḥ
Dativeskambhiṣyamāṇāyai skambhiṣyamāṇābhyām skambhiṣyamāṇābhyaḥ
Ablativeskambhiṣyamāṇāyāḥ skambhiṣyamāṇābhyām skambhiṣyamāṇābhyaḥ
Genitiveskambhiṣyamāṇāyāḥ skambhiṣyamāṇayoḥ skambhiṣyamāṇānām
Locativeskambhiṣyamāṇāyām skambhiṣyamāṇayoḥ skambhiṣyamāṇāsu

Adverb -skambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria