सुबन्तावली ?स्कम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्कम्भिष्यमाणः स्कम्भिष्यमाणौ स्कम्भिष्यमाणाः
सम्बोधनम्स्कम्भिष्यमाण स्कम्भिष्यमाणौ स्कम्भिष्यमाणाः
द्वितीयास्कम्भिष्यमाणम् स्कम्भिष्यमाणौ स्कम्भिष्यमाणान्
तृतीयास्कम्भिष्यमाणेन स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणैः स्कम्भिष्यमाणेभिः
चतुर्थीस्कम्भिष्यमाणाय स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणेभ्यः
पञ्चमीस्कम्भिष्यमाणात् स्कम्भिष्यमाणाभ्याम् स्कम्भिष्यमाणेभ्यः
षष्ठीस्कम्भिष्यमाणस्य स्कम्भिष्यमाणयोः स्कम्भिष्यमाणानाम्
सप्तमीस्कम्भिष्यमाणे स्कम्भिष्यमाणयोः स्कम्भिष्यमाणेषु

समास स्कम्भिष्यमाण

अव्यय ॰स्कम्भिष्यमाणम् ॰स्कम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria