सुबन्तावली ?स्कम्भदेष्ण

Roma

पुमान्एकद्विबहु
प्रथमास्कम्भदेष्णः स्कम्भदेष्णौ स्कम्भदेष्णाः
सम्बोधनम्स्कम्भदेष्ण स्कम्भदेष्णौ स्कम्भदेष्णाः
द्वितीयास्कम्भदेष्णम् स्कम्भदेष्णौ स्कम्भदेष्णान्
तृतीयास्कम्भदेष्णेन स्कम्भदेष्णाभ्याम् स्कम्भदेष्णैः स्कम्भदेष्णेभिः
चतुर्थीस्कम्भदेष्णाय स्कम्भदेष्णाभ्याम् स्कम्भदेष्णेभ्यः
पञ्चमीस्कम्भदेष्णात् स्कम्भदेष्णाभ्याम् स्कम्भदेष्णेभ्यः
षष्ठीस्कम्भदेष्णस्य स्कम्भदेष्णयोः स्कम्भदेष्णानाम्
सप्तमीस्कम्भदेष्णे स्कम्भदेष्णयोः स्कम्भदेष्णेषु

समास स्कम्भदेष्ण

अव्यय ॰स्कम्भदेष्णम् ॰स्कम्भदेष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria