Declension table of ?skadyamāna

Deva

NeuterSingularDualPlural
Nominativeskadyamānam skadyamāne skadyamānāni
Vocativeskadyamāna skadyamāne skadyamānāni
Accusativeskadyamānam skadyamāne skadyamānāni
Instrumentalskadyamānena skadyamānābhyām skadyamānaiḥ
Dativeskadyamānāya skadyamānābhyām skadyamānebhyaḥ
Ablativeskadyamānāt skadyamānābhyām skadyamānebhyaḥ
Genitiveskadyamānasya skadyamānayoḥ skadyamānānām
Locativeskadyamāne skadyamānayoḥ skadyamāneṣu

Compound skadyamāna -

Adverb -skadyamānam -skadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria