Declension table of ?skabhnat

Deva

MasculineSingularDualPlural
Nominativeskabhnan skabhnantau skabhnantaḥ
Vocativeskabhnan skabhnantau skabhnantaḥ
Accusativeskabhnantam skabhnantau skabhnataḥ
Instrumentalskabhnatā skabhnadbhyām skabhnadbhiḥ
Dativeskabhnate skabhnadbhyām skabhnadbhyaḥ
Ablativeskabhnataḥ skabhnadbhyām skabhnadbhyaḥ
Genitiveskabhnataḥ skabhnatoḥ skabhnatām
Locativeskabhnati skabhnatoḥ skabhnatsu

Compound skabhnat -

Adverb -skabhnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria