Declension table of ?skabhnāna

Deva

NeuterSingularDualPlural
Nominativeskabhnānam skabhnāne skabhnānāni
Vocativeskabhnāna skabhnāne skabhnānāni
Accusativeskabhnānam skabhnāne skabhnānāni
Instrumentalskabhnānena skabhnānābhyām skabhnānaiḥ
Dativeskabhnānāya skabhnānābhyām skabhnānebhyaḥ
Ablativeskabhnānāt skabhnānābhyām skabhnānebhyaḥ
Genitiveskabhnānasya skabhnānayoḥ skabhnānānām
Locativeskabhnāne skabhnānayoḥ skabhnāneṣu

Compound skabhnāna -

Adverb -skabhnānam -skabhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria