सुबन्तावली ?स्कभत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्कभत् स्कभन्ती स्कभती स्कभन्ति
सम्बोधनम्स्कभत् स्कभन्ती स्कभती स्कभन्ति
द्वितीयास्कभत् स्कभन्ती स्कभती स्कभन्ति
तृतीयास्कभता स्कभद्भ्याम् स्कभद्भिः
चतुर्थीस्कभते स्कभद्भ्याम् स्कभद्भ्यः
पञ्चमीस्कभतः स्कभद्भ्याम् स्कभद्भ्यः
षष्ठीस्कभतः स्कभतोः स्कभताम्
सप्तमीस्कभति स्कभतोः स्कभत्सु

अव्यय ॰स्कभतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria