सुबन्तावली ?स्कभत्

Roma

पुमान्एकद्विबहु
प्रथमास्कभन् स्कभन्तौ स्कभन्तः
सम्बोधनम्स्कभन् स्कभन्तौ स्कभन्तः
द्वितीयास्कभन्तम् स्कभन्तौ स्कभतः
तृतीयास्कभता स्कभद्भ्याम् स्कभद्भिः
चतुर्थीस्कभते स्कभद्भ्याम् स्कभद्भ्यः
पञ्चमीस्कभतः स्कभद्भ्याम् स्कभद्भ्यः
षष्ठीस्कभतः स्कभतोः स्कभताम्
सप्तमीस्कभति स्कभतोः स्कभत्सु

समास स्कभत्

अव्यय ॰स्कभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria