सुबन्तावली ?स्कभमान

Roma

पुमान्एकद्विबहु
प्रथमास्कभमानः स्कभमानौ स्कभमानाः
सम्बोधनम्स्कभमान स्कभमानौ स्कभमानाः
द्वितीयास्कभमानम् स्कभमानौ स्कभमानान्
तृतीयास्कभमानेन स्कभमानाभ्याम् स्कभमानैः स्कभमानेभिः
चतुर्थीस्कभमानाय स्कभमानाभ्याम् स्कभमानेभ्यः
पञ्चमीस्कभमानात् स्कभमानाभ्याम् स्कभमानेभ्यः
षष्ठीस्कभमानस्य स्कभमानयोः स्कभमानानाम्
सप्तमीस्कभमाने स्कभमानयोः स्कभमानेषु

समास स्कभमान

अव्यय ॰स्कभमानम् ॰स्कभमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria