Declension table of ?skabdhavat

Deva

NeuterSingularDualPlural
Nominativeskabdhavat skabdhavantī skabdhavatī skabdhavanti
Vocativeskabdhavat skabdhavantī skabdhavatī skabdhavanti
Accusativeskabdhavat skabdhavantī skabdhavatī skabdhavanti
Instrumentalskabdhavatā skabdhavadbhyām skabdhavadbhiḥ
Dativeskabdhavate skabdhavadbhyām skabdhavadbhyaḥ
Ablativeskabdhavataḥ skabdhavadbhyām skabdhavadbhyaḥ
Genitiveskabdhavataḥ skabdhavatoḥ skabdhavatām
Locativeskabdhavati skabdhavatoḥ skabdhavatsu

Adverb -skabdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria