Declension table of ?skabdhāt

Deva

MasculineSingularDualPlural
Nominativeskabdhān skabdhāntau skabdhāntaḥ
Vocativeskabdhān skabdhāntau skabdhāntaḥ
Accusativeskabdhāntam skabdhāntau skabdhātaḥ
Instrumentalskabdhātā skabdhādbhyām skabdhādbhiḥ
Dativeskabdhāte skabdhādbhyām skabdhādbhyaḥ
Ablativeskabdhātaḥ skabdhādbhyām skabdhādbhyaḥ
Genitiveskabdhātaḥ skabdhātoḥ skabdhātām
Locativeskabdhāti skabdhātoḥ skabdhātsu

Compound skabdhāt -

Adverb -skabdhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria