सुबन्तावली ?सिञ्चता

Roma

स्त्रीएकद्विबहु
प्रथमासिञ्चता सिञ्चते सिञ्चताः
सम्बोधनम्सिञ्चते सिञ्चते सिञ्चताः
द्वितीयासिञ्चताम् सिञ्चते सिञ्चताः
तृतीयासिञ्चतया सिञ्चताभ्याम् सिञ्चताभिः
चतुर्थीसिञ्चतायै सिञ्चताभ्याम् सिञ्चताभ्यः
पञ्चमीसिञ्चतायाः सिञ्चताभ्याम् सिञ्चताभ्यः
षष्ठीसिञ्चतायाः सिञ्चतयोः सिञ्चतानाम्
सप्तमीसिञ्चतायाम् सिञ्चतयोः सिञ्चतासु

अव्यय ॰सिञ्चतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria