सुबन्तावली ?सितेतरगति

Roma

पुमान्एकद्विबहु
प्रथमासितेतरगतिः सितेतरगती सितेतरगतयः
सम्बोधनम्सितेतरगते सितेतरगती सितेतरगतयः
द्वितीयासितेतरगतिम् सितेतरगती सितेतरगतीन्
तृतीयासितेतरगतिना सितेतरगतिभ्याम् सितेतरगतिभिः
चतुर्थीसितेतरगतये सितेतरगतिभ्याम् सितेतरगतिभ्यः
पञ्चमीसितेतरगतेः सितेतरगतिभ्याम् सितेतरगतिभ्यः
षष्ठीसितेतरगतेः सितेतरगत्योः सितेतरगतीनाम्
सप्तमीसितेतरगतौ सितेतरगत्योः सितेतरगतिषु

समास सितेतरगति

अव्यय ॰सितेतरगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria