सुबन्तावली ?सितयज्ञोपवीतिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सितयज्ञोपवीती | सितयज्ञोपवीतिनौ | सितयज्ञोपवीतिनः |
सम्बोधनम् | सितयज्ञोपवीतिन् | सितयज्ञोपवीतिनौ | सितयज्ञोपवीतिनः |
द्वितीया | सितयज्ञोपवीतिनम् | सितयज्ञोपवीतिनौ | सितयज्ञोपवीतिनः |
तृतीया | सितयज्ञोपवीतिना | सितयज्ञोपवीतिभ्याम् | सितयज्ञोपवीतिभिः |
चतुर्थी | सितयज्ञोपवीतिने | सितयज्ञोपवीतिभ्याम् | सितयज्ञोपवीतिभ्यः |
पञ्चमी | सितयज्ञोपवीतिनः | सितयज्ञोपवीतिभ्याम् | सितयज्ञोपवीतिभ्यः |
षष्ठी | सितयज्ञोपवीतिनः | सितयज्ञोपवीतिनोः | सितयज्ञोपवीतिनाम् |
सप्तमी | सितयज्ञोपवीतिनि | सितयज्ञोपवीतिनोः | सितयज्ञोपवीतिषु |