Declension table of ?sitavat

Deva

MasculineSingularDualPlural
Nominativesitavān sitavantau sitavantaḥ
Vocativesitavan sitavantau sitavantaḥ
Accusativesitavantam sitavantau sitavataḥ
Instrumentalsitavatā sitavadbhyām sitavadbhiḥ
Dativesitavate sitavadbhyām sitavadbhyaḥ
Ablativesitavataḥ sitavadbhyām sitavadbhyaḥ
Genitivesitavataḥ sitavatoḥ sitavatām
Locativesitavati sitavatoḥ sitavatsu

Compound sitavat -

Adverb -sitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria