सुबन्तावली ?सितसिद्धार्थ

Roma

पुमान्एकद्विबहु
प्रथमासितसिद्धार्थः सितसिद्धार्थौ सितसिद्धार्थाः
सम्बोधनम्सितसिद्धार्थ सितसिद्धार्थौ सितसिद्धार्थाः
द्वितीयासितसिद्धार्थम् सितसिद्धार्थौ सितसिद्धार्थान्
तृतीयासितसिद्धार्थेन सितसिद्धार्थाभ्याम् सितसिद्धार्थैः सितसिद्धार्थेभिः
चतुर्थीसितसिद्धार्थाय सितसिद्धार्थाभ्याम् सितसिद्धार्थेभ्यः
पञ्चमीसितसिद्धार्थात् सितसिद्धार्थाभ्याम् सितसिद्धार्थेभ्यः
षष्ठीसितसिद्धार्थस्य सितसिद्धार्थयोः सितसिद्धार्थानाम्
सप्तमीसितसिद्धार्थे सितसिद्धार्थयोः सितसिद्धार्थेषु

समास सितसिद्धार्थ

अव्यय ॰सितसिद्धार्थम् ॰सितसिद्धार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria